Original

पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः ।द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ।जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ॥ १९ ॥

Segmented

पार्षतः च रथ-श्रेष्ठः धर्मपुत्रः च पाण्डवः द्रोणस्य पश्यतः सैन्यम् गाङ्गेयस्य च पश्यतः जघ्नतुः विशिखैः तीक्ष्णैः पर-अनीक-विशातनैः

Analysis

Word Lemma Parse
पार्षतः पार्षत pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पर पर pos=n,comp=y
अनीक अनीक pos=n,comp=y
विशातनैः विशातन pos=a,g=m,c=3,n=p