Original

ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः ।निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ १८ ॥

Segmented

ततस् ताम् कौरवीम् सेनाम् द्रवमाणाम् समन्ततः निघ्नन् भीमः शरैः तीक्ष्णैः अनुवव्राज पृष्ठतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कौरवीम् कौरव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
द्रवमाणाम् द्रु pos=va,g=f,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अनुवव्राज अनुव्रज् pos=v,p=3,n=s,l=lit
पृष्ठतः पृष्ठतस् pos=i