Original

तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः ।अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ॥ १७ ॥

Segmented

तम् विसंज्ञम् अथो ज्ञात्वा त्वरमाणो ऽस्य सारथिः अपोवाह रणाद् राजन् ततस् सैन्यम् अभिद्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
अथो अथो pos=i
ज्ञात्वा ज्ञा pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणाद् रण pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अभिद्यत भिद् pos=v,p=3,n=s,l=lan