Original

कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ ।दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् ॥ १३ ॥

Segmented

कुर्वाणौ तु महत् कर्म भीमसेन-घटोत्कचौ दुर्योधनः ततस् ऽभ्येत्य तौ उभौ अभ्यवारयत्

Analysis

Word Lemma Parse
कुर्वाणौ कृ pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
घटोत्कचौ घटोत्कच pos=n,g=m,c=1,n=d
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽभ्येत्य अभ्ये pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
अभ्यवारयत् अभिवारय् pos=v,p=3,n=s,l=lan