Original

ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ ।मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ ११ ॥

Segmented

ततो धर्मसुतो राजा माद्री-पुत्रौ च पाण्डवौ मिषताम् सर्व-सैन्यानाम् द्रोण-अनीकम् उपाद्रवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
मिषताम् मिष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan