Original

सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः ।उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ ९ ॥

Segmented

सेना-अग्रात् अभिनिष्पत्य प्रायुध्यन् तत्र मानवाः उभयोः सेनयो राजन् व्यतिषञ्ज्-रथ-द्विपाः

Analysis

Word Lemma Parse
सेना सेना pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
अभिनिष्पत्य अभिनिष्पत् pos=vi
प्रायुध्यन् प्रयुध् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयो सेना pos=n,g=f,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
व्यतिषञ्ज् व्यतिषञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p