Original

न व्यूहो भिद्यते तत्र कौरवाणां कथंचन ।रक्षितः सत्यसंधेन भारद्वाजेन धीमता ॥ ७ ॥

Segmented

न व्यूहो भिद्यते तत्र कौरवाणाम् कथंचन रक्षितः सत्य-संधेन भारद्वाजेन धीमता

Analysis

Word Lemma Parse
pos=i
व्यूहो व्यूह pos=n,g=m,c=1,n=s
भिद्यते भिद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
कथंचन कथंचन pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
संधेन संधा pos=n,g=m,c=3,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s