Original

अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे ।वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ॥ ६ ॥

Segmented

अनुमानेन संज्ञाभिः नाम-गोत्रैः च संयुगे वर्तते स्म तदा युद्धम् तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
संज्ञाभिः संज्ञा pos=n,g=f,c=3,n=p
नाम नामन् pos=n,comp=y
गोत्रैः गोत्र pos=n,g=n,c=3,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s