Original

उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन ॥ ५ ॥

Segmented

उदतिष्ठद् रजो भौमम् छादयानम् दिवाकरम् दिशः प्रतिदिशो वा अपि तत्र जज्ञुः कथंचन

Analysis

Word Lemma Parse
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
छादयानम् छादय् pos=va,g=n,c=1,n=s,f=part
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रतिदिशो प्रतिदिश् pos=n,g=f,c=2,n=p
वा वा pos=i
अपि अपि pos=i
तत्र तत्र pos=i
जज्ञुः ज्ञा pos=v,p=3,n=p,l=lit
कथंचन कथंचन pos=i