Original

द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च ।पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन ॥ ४ ॥

Segmented

द्रवद्भिः अथ भग्नैः च परिवर्तद्भिः एव च पाण्डवैः कौरवैः च एव न प्रज्ञायत किंचन

Analysis

Word Lemma Parse
द्रवद्भिः द्रु pos=va,g=m,c=3,n=p,f=part
अथ अथ pos=i
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
pos=i
परिवर्तद्भिः परिवृत् pos=va,g=m,c=3,n=p,f=part
एव एव pos=i
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
pos=i
प्रज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s