Original

ततः प्रववृते भूयः संग्रामो लोमहर्षणः ।तावकानां परेषां च समरे विजिगीषताम् ॥ ३४ ॥

Segmented

ततः प्रववृते भूयः संग्रामो लोम-हर्षणः तावकानाम् परेषाम् च समरे विजिगीषताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
संग्रामो संग्राम pos=n,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
विजिगीषताम् विजिगीष् pos=va,g=m,c=6,n=p,f=part