Original

किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् ।आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ ३३ ॥

Segmented

किरीटी तु ययौ क्रुद्धः समर्थान् पार्थिव-उत्तमान् आर्जुनिः सात्यकिः च एव ययतुः सौबलम् बलम्

Analysis

Word Lemma Parse
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
तु तु pos=i
ययौ या pos=v,p=3,n=s,l=lit
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
समर्थान् समर्थ pos=a,g=m,c=2,n=p
पार्थिव पार्थिव pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ययतुः या pos=v,p=3,n=d,l=lit
सौबलम् सौबल pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s