Original

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ॥ ३१ ॥

Segmented

ततो रथ-सहस्रेण पुत्रो दुर्योधनः ते अभ्ययात् पाण्डवान् युद्धे राक्षसम् च घटोत्कचम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
pos=i
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s