Original

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ॥ ३ ॥

Segmented

एकाग्र-मनसः भूत्वा पाण्डवानाम् वरूथिनीम् बभञ्जुः बहुशो राजन् ते च अभज्यन्त संयुगे

Analysis

Word Lemma Parse
एकाग्र एकाग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
बहुशो बहुशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अभज्यन्त भञ्ज् pos=v,p=3,n=p,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s