Original

तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ २८ ॥

Segmented

तावकान् ते पुत्रान् च सहितान् सर्व-राजभिः द्रावयामासुः आजौ ते त्रिदशा दानवान् इव

Analysis

Word Lemma Parse
तावकान् तावक pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
सहितान् सहित pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p
द्रावयामासुः द्रावय् pos=v,p=3,n=p,l=lit
आजौ आजि pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i