Original

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥ २७ ॥

Segmented

तथा एव भीमसेनो ऽपि राक्षसः च घटोत्कचः सात्यकिः चेकितानः च द्रौपदेयाः च भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s