Original

एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥ २६ ॥

Segmented

एते समर-दुर्धर्षाः सिंह-तुल्य-पराक्रमाः पाण्डवानाम् अनीकानि बभञ्जुः स्म पुनः पुनः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
समर समर pos=n,comp=y
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
स्म स्म pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i