Original

ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः ।पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ॥ २५ ॥

Segmented

ततो द्रोणः च भीष्मः च सैन्धवः च जयद्रथः पुरुमित्रो विकर्णः च शकुनिः च अपि सौबलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s