Original

तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ २४ ॥

Segmented

तस्मिन् युद्धे महा-रौद्रे वर्तमाने सु दारुणे प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रौद्रे रौद्र pos=a,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
रथिनो रथिन् pos=n,g=m,c=1,n=p
धावमानाः धाव् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i