Original

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ २३ ॥

Segmented

उत्थितान्य् अगणेयानि कबन्धानि समन्ततः चिह्न-भूतानि जगतो विनाश-अर्थाय भारत

Analysis

Word Lemma Parse
उत्थितान्य् उत्था pos=va,g=n,c=1,n=p,f=part
अगणेयानि अगणेय pos=a,g=n,c=1,n=p
कबन्धानि कबन्ध pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i
चिह्न चिह्न pos=n,comp=y
भूतानि भू pos=va,g=n,c=1,n=p,f=part
जगतो जगन्त् pos=n,g=n,c=6,n=s
विनाश विनाश pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s