Original

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥ २२ ॥

Segmented

प्रशशाम रजो भौमम् व्युक्षितम् रण-शोणितैः दिशः च विमलाः सर्वाः संबभूवुः जनेश्वर

Analysis

Word Lemma Parse
प्रशशाम प्रशम् pos=v,p=3,n=s,l=lit
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
व्युक्षितम् व्युक्ष् pos=va,g=n,c=1,n=s,f=part
रण रण pos=n,comp=y
शोणितैः शोणित pos=n,g=n,c=3,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
विमलाः विमल pos=a,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s