Original

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ २१ ॥

Segmented

नर-अश्व-कायैः पतितैः दन्तिन् च महा-आहवे अगम्य-रूपा पृथिवी मांस-शोणित-कर्दमा

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
कायैः काय pos=n,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
दन्तिन् दन्तिन् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अगम्य अगम्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमा कर्दम pos=n,g=f,c=1,n=s