Original

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ २० ॥

Segmented

परिस्तोमैः कुथाभिः च कम्बलैः च महाधनैः भूः भाति भरत-श्रेष्ठ स्रज्-दामैः इव चित्रिता

Analysis

Word Lemma Parse
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
कुथाभिः कुथ pos=n,g=f,c=3,n=p
pos=i
कम्बलैः कम्बल pos=n,g=n,c=3,n=p
pos=i
महाधनैः महाधन pos=a,g=n,c=3,n=p
भूः भू pos=n,g=f,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
स्रज् स्रज् pos=n,comp=y
दामैः दाम pos=n,g=n,c=3,n=p
इव इव pos=i
चित्रिता चित्रित pos=a,g=f,c=1,n=s