Original

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ।प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥ २ ॥

Segmented

ते वध्यमानाः पार्थेन कालेन इव युग-क्षये धार्तराष्ट्रा रणे यत्ताः पाण्डवान् प्रत्ययोधयन् प्रार्थयाना यशो दीप्तम् मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रत्ययोधयन् प्रतियोधय् pos=v,p=3,n=p,l=lan
प्रार्थयाना प्रार्थय् pos=va,g=m,c=1,n=p,f=part
यशो यशस् pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s