Original

शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ १९ ॥

Segmented

शक्तिभिः कवचैः चित्रैः कणपैः अङ्कुशैः अपि निस्त्रिंशैः विमलैः च अपि स्वर्ण-पुङ्खैः शरैः तथा

Analysis

Word Lemma Parse
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
कवचैः कवच pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
कणपैः कणप pos=n,g=m,c=3,n=p
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
अपि अपि pos=i
निस्त्रिंशैः निस्त्रिंश pos=n,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तथा तथा pos=i