Original

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ १८ ॥

Segmented

ध्वजैः तत्र अपविद्धैः च कार्मुकैः तोमरैः तथा प्रासैः तथा गदाभिः च परिघैः कम्पनैः तथा

Analysis

Word Lemma Parse
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
अपविद्धैः अपव्यध् pos=va,g=m,c=3,n=p,f=part
pos=i
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
तोमरैः तोमर pos=n,g=n,c=3,n=p
तथा तथा pos=i
प्रासैः प्रास pos=n,g=m,c=3,n=p
तथा तथा pos=i
गदाभिः गदा pos=n,g=f,c=3,n=p
pos=i
परिघैः परिघ pos=n,g=m,c=3,n=p
कम्पनैः कम्पन pos=n,g=m,c=3,n=p
तथा तथा pos=i