Original

गजारोहवरैश्चापि तत्र तत्र पदातयः ।पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ १६ ॥

Segmented

गज-आरोह-वरैः च अपि तत्र तत्र पदातयः पातिताः समदृश्यन्त तैः च अपि गज-योधिन्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
आरोह आरोह pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
तैः तद् pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p