Original

गजारोहा हयारोहान्पातयां चक्रिरे तदा ।हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ १५ ॥

Segmented

गज-आरोहाः हय-आरोहान् पातयांचक्रिरे तदा हय-आरोहाः गज-स्थान् च तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
पातयांचक्रिरे पातय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan