Original

पदाती रथिनं संख्ये रथी चापि पदातिनम् ।न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ १४ ॥

Segmented

पदाती रथिनम् संख्ये रथी च अपि पदातिनम् न्यपातयत् शितैः शस्त्रैः सेनयोः उभयोः अपि

Analysis

Word Lemma Parse
पदाती पदातिन् pos=n,g=m,c=1,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=n,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
सेनयोः सेना pos=n,g=f,c=7,n=d
उभयोः उभय pos=a,g=f,c=7,n=d
अपि अपि pos=i