Original

पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः ।न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥ १३ ॥

Segmented

पत्ति-संघाः रणे पत्तीन् भिन्दिपाल-परश्वधैः न्यपातयन्त संहृष्टाः परस्पर-कृत-आगस्

Analysis

Word Lemma Parse
पत्ति पत्ति pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
पत्तीन् पत्ति pos=n,g=m,c=2,n=p
भिन्दिपाल भिन्दिपाल pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
न्यपातयन्त निपातय् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
परस्पर परस्पर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=p