Original

गजारोहा गजारोहान्नाराचशरतोमरैः ।संसक्ताः पातयामासुस्तव तेषां च संघशः ॥ १२ ॥

Segmented

गज-आरोहाः गज-आरोहान् नाराच-शर-तोमरैः संसक्ताः पातयामासुस् तव तेषाम् च संघशः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
नाराच नाराच pos=n,comp=y
शर शर pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
संसक्ताः संसञ्ज् pos=va,g=m,c=1,n=p,f=part
पातयामासुस् पातय् pos=v,p=3,n=p,l=lit
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संघशः संघशस् pos=i