Original

रथी रथिनमासाद्य शरैः कनकभूषणैः ।पातयामास समरे तस्मिन्नतिभयंकरे ॥ ११ ॥

Segmented

रथी रथिनम् आसाद्य शरैः कनक-भूषणैः पातयामास समरे तस्मिन्न् अति भयंकरे

Analysis

Word Lemma Parse
रथी रथिन् pos=n,g=m,c=1,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अति अति pos=i
भयंकरे भयंकर pos=a,g=n,c=7,n=s