Original

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ॥ १० ॥

Segmented

हय-आरोहैः हय-आरोहाः पात्यन्ते स्म महा-आहवे ऋष्टिभिः विमल-अग्राभिः प्रासैः अपि च संयुगे

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
पात्यन्ते पातय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
विमल विमल pos=a,comp=y
अग्राभिः अग्र pos=n,g=f,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s