Original

संजय उवाच ।ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च ।धनंजयो रथानीकमवधीत्तव भारत ।शरैरतिरथो युद्धे पातयन्रथयूथपान् ॥ १ ॥

Segmented

संजय उवाच ततो व्यूढेषु अनीकेषु तावकेषु इतरेषु च धनंजयो रथ-अनीकम् अवधीत् तव भारत शरैः अतिरथो युद्धे पातयन् रथ-यूथपान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
तावकेषु तावक pos=a,g=n,c=7,n=p
इतरेषु इतर pos=n,g=n,c=7,n=p
pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
अतिरथो अतिरथ pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p