Original

काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा ।बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ॥ ९ ॥

Segmented

काननाः च विकुञ्जाः च मुक्ताः पुण्ड्राविषस् बृहत्-बलेन सहिता वामम् पक्षम् उपाश्रिताः

Analysis

Word Lemma Parse
काननाः कानन pos=n,g=m,c=1,n=p
pos=i
विकुञ्जाः विकुञ्ज pos=n,g=m,c=1,n=p
pos=i
मुक्ताः मुक्त pos=n,g=m,c=1,n=p
पुण्ड्राविषस् तथा pos=i
बृहत् बृहत् pos=a,comp=y
बलेन बल pos=n,g=n,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
वामम् वाम pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part