Original

विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह ।पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥ ७ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ काम्बोजः च शकैः सह पुच्छम् आसन् महा-राज शूरसेनाः च सर्वशः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
शकैः शक pos=n,g=m,c=3,n=p
सह सह pos=i
पुच्छम् पुच्छ pos=n,g=n,c=1,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i