Original

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥ ५ ॥

Segmented

भूरिश्रवाः शलः शल्यो भगदत्तः च मारिष मद्रकाः सिन्धुसौवीराः तथा पञ्चनदाः च ये

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
मद्रकाः मद्रक pos=n,g=m,c=1,n=p
सिन्धुसौवीराः सिन्धुसौवीर pos=n,g=m,c=1,n=p
तथा तथा pos=i
पञ्चनदाः पञ्चनद pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p