Original

अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ ।त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ॥ ४ ॥

Segmented

अश्वत्थामा कृपः च एव शीर्षम् आस्ताम् यशस्विनौ त्रिगर्तैः मत्स्य-कैकेयैः वाटधानैः च संयुतौ

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शीर्षम् शीर्ष pos=n,g=n,c=1,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
मत्स्य मत्स्य pos=n,comp=y
कैकेयैः कैकेय pos=n,g=m,c=3,n=p
वाटधानैः वाटधान pos=n,g=m,c=3,n=p
pos=i
संयुतौ संयुत pos=a,g=m,c=1,n=d