Original

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ।चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥ ३ ॥

Segmented

गरुडस्य स्वयम् तुण्डे पिता देवव्रतः ते चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः

Analysis

Word Lemma Parse
गरुडस्य गरुड pos=n,g=m,c=6,n=s
स्वयम् स्वयम् pos=i
तुण्डे तुण्ड pos=n,g=n,c=7,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
pos=i
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s