Original

दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् ।संप्रहारे सुतुमुले तव तेषां च भारत ॥ २२ ॥

Segmented

दिव-स्पृः नर-वीराणाम् निघ्नताम् इतरेतरम् संप्रहारे सु तुमुले तव तेषाम् च भारत

Analysis

Word Lemma Parse
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
संप्रहारे सम्प्रहार pos=n,g=m,c=7,n=s
सु सु pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s