Original

धावतां च रथौघानां निघ्नतां च पृथक्पृथक् ।बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ॥ २१ ॥

Segmented

धावताम् च रथ-ओघानाम् निघ्नताम् च पृथक् पृथक् बभूव तुमुलः शब्दो विमिश्रो दुन्दुभि-स्वनैः

Analysis

Word Lemma Parse
धावताम् धाव् pos=va,g=m,c=6,n=p,f=part
pos=i
रथ रथ pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
विमिश्रो विमिश्र pos=a,g=m,c=1,n=s
दुन्दुभि दुन्दुभि pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p