Original

हयौघाश्च रथौघाश्च तत्र तत्र विशां पते ।संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ॥ २० ॥

Segmented

हय-ओघाः च रथ-ओघाः च तत्र तत्र विशाम् पते संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम्

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
संपतन्तः सम्पत् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
निघ्नमानाः निहन् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s