Original

गारुडं च महाव्यूहं चक्रे शांतनवस्तदा ।पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥ २ ॥

Segmented

गारुडम् च महा-व्यूहम् चक्रे शांतनवः तदा पुत्राणाम् ते जय-आकाङ्क्षी भीष्मः कुरु-पितामहः

Analysis

Word Lemma Parse
गारुडम् गारुड pos=a,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
जय जय pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s