Original

एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ।वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः ॥ १८ ॥

Segmented

एवम् एतद्-महा-व्यूहम् प्रत्यव्यूहन्त पाण्डवाः वध-अर्थम् तव पुत्राणाम् तद्-पक्षम् ये च संगताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतद् एतद् pos=n,comp=y
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
प्रत्यव्यूहन्त प्रतिव्यूह् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तद् तद् pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part