Original

ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः ।सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ॥ १७ ॥

Segmented

ततो ऽभूद् द्विपदाम् श्रेष्ठो वामम् पार्श्वम् उपाश्रितः सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभूद् भू pos=v,p=3,n=s,l=lun
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वामम् वाम pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s