Original

अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् ।भैमसेनिस्ततो राजन्केकयाश्च महारथाः ॥ १६ ॥

Segmented

अभिमन्युः ततस् तूर्णम् इरावान् च ततः परम् भैमसेनि ततस् राजन् केकयाः च महा-रथाः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
परम् परम् pos=i
भैमसेनि भैमसेनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p