Original

तथैव धर्मराजोऽपि गजानीकेन संवृतः ।ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ॥ १५ ॥

Segmented

तथा एव धर्मराजो ऽपि गज-अनीकेन संवृतः ततस् तु सात्यकी राजन् द्रौपद्याः पञ्च च आत्मजाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तु तु pos=i
सात्यकी सात्यकि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p