Original

धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ।मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ॥ १४ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च पाञ्चालाः च प्रभद्रकाः मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
महतः महत् pos=a,g=n,c=6,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s