Original

नीलादनन्तरं चैव धृष्टकेतुर्महारथः ।चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ॥ १३ ॥

Segmented

नीलाद् अनन्तरम् च एव धृष्टकेतुः महा-रथः चेदि-काशि-करूषैः च पौरवैः च अभिसंवृतः

Analysis

Word Lemma Parse
नीलाद् नील pos=n,g=m,c=5,n=s
अनन्तरम् अनन्तरम् pos=i
pos=i
एव एव pos=i
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
काशि काशि pos=n,comp=y
करूषैः करूष pos=n,g=m,c=3,n=p
pos=i
पौरवैः पौरव pos=n,g=m,c=3,n=p
pos=i
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part