Original

तदन्वेव विराटश्च द्रुपदश्च महारथः ।तदनन्तरमेवासीन्नीलो नीलायुधैः सह ॥ १२ ॥

Segmented

तद् अनु एव विराटः च द्रुपदः च महा-रथः तद्-अनन्तरम् एव आसीत् नीलः नीलायुधैः सह

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनु अनु pos=i
एव एव pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
नीलः नील pos=n,g=m,c=1,n=s
नीलायुधैः नीलायुध pos=n,g=m,c=3,n=p
सह सह pos=i